B 62-18 Nyāyasiddhāntamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 62/18
Title: Nyāyasiddhāntamañjarī
Dimensions: 24.5 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/449
Remarks:


Reel No. B 62-18 Inventory No. 49058

Title Nyāyasiddhāntamañjarī

Author Jānakīnātha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.5 cm

Folios 15

Lines per Folio 7

Foliation figures in the right-hand margin under the word śivaḥ of the verso

Place of Deposit NAK

Accession No. 3/449

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||

kriyate yuktimuktābhir nyāyasiddhāntamaṃjarī || 1 ||

i(2)ha kila nikhilalokavimokṣamukhyopāyaṃ mananopāyam ātmanas tattvajñānam āmanaṃti | tac ca pramānādhīnam iti pramāṇaṃ nirūpyate | (3) tatra pramāyāḥ karaṇaṃ pramāṇam | pramā ca yathārthānubhavaḥ | (fol. 1v1–3)

End

savyabhicāras tri(6)vidhaḥ | sādhāraṇo ʼsādhāraṇo ʼnupasaṃhārī ca |

tatra sādhāraṇatvaṃ sādhyavad anyavṛttitvam | yathā dhūmavān vahner ity atra dhūmavad anyasmiṃ(7)s taptāyaḥpiṃḍe vahnisattvāt | sādhyāsamānādhikaraṇaṃ samānādhikaraṇatvaṃ vā || bhavati hi dhūmāsamānādhikaraṇaṃ yaddhūmavadanyatvaṃ ta-/// (fol. 15v5–7)

Colophon

Microfilm Details

Reel No. B 62/18

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-12-2006

Bibliography