B 62-18 Nyāyasiddhāntamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 62/18
Title: Nyāyasiddhāntamañjarī
Dimensions: 24.5 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/449
Remarks:
Reel No. B 62-18 Inventory No. 49058
Title Nyāyasiddhāntamañjarī
Author Jānakīnātha
Subject Nyāya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 9.5 cm
Folios 15
Lines per Folio 7
Foliation figures in the right-hand margin under the word śivaḥ of the verso
Place of Deposit NAK
Accession No. 3/449
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||
kriyate yuktimuktābhir nyāyasiddhāntamaṃjarī || 1 ||
i(2)ha kila nikhilalokavimokṣamukhyopāyaṃ mananopāyam ātmanas tattvajñānam āmanaṃti | tac ca pramānādhīnam iti pramāṇaṃ nirūpyate | (3) tatra pramāyāḥ karaṇaṃ pramāṇam | pramā ca yathārthānubhavaḥ | (fol. 1v1–3)
End
savyabhicāras tri(6)vidhaḥ | sādhāraṇo ʼsādhāraṇo ʼnupasaṃhārī ca |
tatra sādhāraṇatvaṃ sādhyavad anyavṛttitvam | yathā dhūmavān vahner ity atra dhūmavad anyasmiṃ(7)s taptāyaḥpiṃḍe vahnisattvāt | sādhyāsamānādhikaraṇaṃ samānādhikaraṇatvaṃ vā || bhavati hi dhūmāsamānādhikaraṇaṃ yaddhūmavadanyatvaṃ ta-/// (fol. 15v5–7)
Colophon
Microfilm Details
Reel No. B 62/18
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-12-2006
Bibliography